दोनों अंगूंठो का स्पर्श करे दोनों तर्जनियों का दोनों मध्यमाओं का दोनों अनामिकाओं का दोनों कनिष्ठिकाओं का दोनों करतल और करपृष्टों का अंगुष्ठाभ्यां नमः तर्जनीभ्यां नमः मध्यमाभ्यां नमः अनामिकाभ्यां नमः कनिष्ठकाभ्यां नमः करतल कर पृष्ठाभ्यां नमः
Posts
श्री हनुमत् स्तवन
- Get link
- X
- Other Apps
श्री हनुमत् स्तवन प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन जासु हृदय आगार बसहिं राम सरचाप धर अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि ||१ || गोष्पदीकृतवारीशं मशकीकृतराक्षसम् रामायणमहामालारत्नं वन्देऽनिलात्मजम् अञ्जनानन्दनं वीरं जानकीशोकनाशनम् कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||२ || उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||३ || मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||४ || आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् पारिजाततरु...
- Get link
- X
- Other Apps
हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा। गोविन्दा गरुड़ध्वजा गुणनिधो दामोदरा माधवा॥ हे कृष्ण कमलापते यदुपते सीतापते श्रीपते। वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्॥ आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्। वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम्॥ बालीनिर्दलनं समुद्रतरणं लंकापुरी दाहनम्। पश्चाद्रावण कुम्भकर्ण हननं एतद्धि रामायणम्॥ हे गोपालक हे कृपा जल निधे हे सिंधु कन्यापते| हे कन्संतकए हे गजेंद्र करुणापारीन हे माधवा हे रामानुज हे जगत त्रये गुरो हे पुंदरी काकशामाम| हे गोपीज्न नाथ पालय परम जनामी न त्वां बिना|| कस्तूरी तिलकं ललाट पटले वक्ष: स्थले कौस्तुभं। नासाग्रे वरमौक्तिकं करतले वेणु: करे कंकणं॥ सर्वांगे हरि चन्दनं सुललितं कंठे च मुक्तावली। गोपस्त्रीपरिवेष्टितो विजयते गोपाल चूडामणि:॥ आदौ देवकी देव गर्भजननं, गोपी गृहे वद्र्धनम्। माया पूज निकासु ताप हरणं गौवद्र्धनोधरणम्।। कंसच्छेदनं कौरवादिहननं, कुंतीसुपाजालनम्। एतद् श्रीमद्भागवतम् पुराण कथितं श्रीकृष्ण लीलामृतम्।। अच्युतं केशवं रामनारायणं कृष्ण:दामोदरं वासुदेवं हरे। श्रीधरं माधवं गोपिकावल्लभं जान...
भद्राः सूक्तं
- Get link
- X
- Other Apps
हरिः ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासोऽपरीतास उद्भिदः। देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे।। देवानां भद्रा सुमतिर्ऋजूयतां देवानाᳬं रातिरभि नो निवर्तताम्। देवानाᳬं सख्यमुपसेदिमा व्वयं देवा न आयुः प्रतिरन्तु जीवसे।। तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमश्रिधम्। अर्यमणं वरुणᳬं सोममश्विना सरस्वती नः सुभगा मयस्करत्।। तन्नो व्वातो मयोभु व्वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः। तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम्।। तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये।। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।। पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः। अग्निर्जिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह।। भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाᳬं सस्तनुभिर्व्यशेमहि देवहितं यदायुः।। शतमिन्नु शरदो अन्ति...
पुरुष सूक्तं
- Get link
- X
- Other Apps

❀ पुरुष सूक्तं ❀ ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिᳬं सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्।।१।। ( बायाँ हाथ ) पुरुषएवेदᳬंसर्वं यद्भूतं यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति।।२।। ( दाहिना हाथ ) एतावानस्य महिमातो ज्यायाँश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।।३।। ( बायाँ पैर ) त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः। ततो विष्वङ् व्यक्रामत्साशनानशने अभि।।४।। ( दाहिना पैर ) ततो विराडजायत विराजो ऽ अधि पूरुषः। सजातो ऽ अत्यरिच्यत पश्चाद्भूमिमथो पुरः।।५।। (वाम जानु) तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्। पशूँस्ताँश्चक्रे वायव्यानारण्या ...
How to Accept or Reject all Facebook friend requests in one Click
- Get link
- X
- Other Apps

It's very easy to accept and Reject all of Facebook's request together. You just need a laptop because this tricks can only work in chrome. Now you have to open chrome and search the TOOLKITS for fb in Google. After searching, some pages will appear as shown below. of them You have to click on the top page Or you can also click on the TOOLKIT here. A new windows will open when you click on the TOOLKIT some such as looks down. As you see that a button is visible on which Add to Chrome is written you have to click the same. Chrome will check after clicking somewhere it does not already have the add. After a few seconds you will receive a Notification that you have to click on the Add extension