पुरुष सूक्तं
❀ पुरुष सूक्तं ❀ ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिᳬं सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्।।१।। ( बायाँ हाथ ) पुरुषएवेदᳬंसर्वं यद्भूतं यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति।।२।। ( दाहिना हाथ ) एतावानस्य महिमातो ज्यायाँश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।।३।। ( बायाँ पैर ) त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः। ततो विष्वङ् व्यक्रामत्साशनानशने अभि।।४।। ( दाहिना पैर ) ततो विराडजायत विराजो ऽ अधि पूरुषः। सजातो ऽ अत्यरिच्यत पश्चाद्भूमिमथो पुरः।।५।। (वाम जानु) तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्। पशूँस्ताँश्चक्रे वायव्यानारण्या ...
Comments
Post a Comment