श्री हनुमत् स्तवन

                                         

                                      श्री हनुमत् स्तवन  

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन
जासु हृदय आगार बसहिं राम सरचाप धर
अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि ||१ ||गोष्पदीकृतवारीशं मशकीकृतराक्षसम् रामायणमहामालारत्नं वन्देऽनिलात्मजम् अञ्जनानन्दनं वीरं जानकीशोकनाशनम् कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||२ ||
उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||३ ||मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||४ ||आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||५ ||यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||६||

Comments

Popular posts from this blog

पुरुष सूक्तं

How to Accept or Reject all Facebook friend requests in one Click

भद्राः सूक्तं