भद्राः सूक्तं

 हरिः ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासोऽपरीतास उद्भिदः।
 देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे।। देवानां भद्रा सुमतिर्ऋजूयतां देवानाᳬं रातिरभि नो निवर्तताम्। देवानाᳬं  सख्यमुपसेदिमा व्वयं देवा न आयुः प्रतिरन्तु जीवसे।। तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमश्रिधम्। अर्यमणं वरुणᳬं  सोममश्विना सरस्वती नः सुभगा मयस्करत्।। तन्नो व्वातो मयोभु व्वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः। तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम्।। तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये।। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।। पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः। अग्निर्जिह्वा मनवः सूरचक्षसो  विश्वे नो देवा अवसागमन्निह।। भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाᳬं  सस्तनुभिर्व्यशेमहि देवहितं यदायुः।। शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रसो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः।। अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्।।
ॐ द्यौः  शान्तिरन्तरिक्षꣳ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः | व्वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वꣳ शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि।। यतो यतः समीहसे ततो नोऽअभयं कुरू। शं नः कुरु प्रजाभ्योऽभयं नः पशुब्भ्यः।।
सुशान्तिर्भवतु।।

श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः। उमामहेश्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः शचीपुरन्दराभ्यां नमः। मातृपितृचरणकमलेभ्यो नमः। गुरुचरणकमलेभ्यो नमः | ग्रामदेवताभ्यो नमः। स्थानदेवताभ्यो नमः। वास्तुदेवताभ्यो नमः। कुलदेवताभ्यो नमः। इष्टदेवताभ्यो नमः | सर्वेभ्यो देवेभ्यो नमः। सर्वाभ्यो देवीभ्यो नमः | सर्वेभ्यो ब्राह्मणेभ्यो नमः। ॐ सिद्धि बुद्धि सहिताय श्री मन्महागणाधिपतये नमः

सुमुखश्चैकदन्तश्च     कपिलो गजकर्णकः।     
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।
धूम्रकेतुर्गणाध्यक्षो    भालचन्द्रो  गजाननः।
द्वादशैतानि नामानि  यः पठेच्छृणुयादपि ।।
विद्यारम्भे  विवाहे  च  प्रवेशे  निर्गमे तथा ।
संग्रामे संकटे चैव   विघ्नस्तस्य  न जायते ।।
शुक्लाम्बरधरं  देवं     शशिवर्णं   चतुर्भुजम् ।
प्रसन्नवदनं  ध्यायेत्   सर्वविघ्नोपशान्तये ।।
अभीप्सितार्थ-सिद्धîर्थं पूजितो यः सुराऽसुरैः ।
सर्व - विघ्नहरस्तस्मै   गणाधिपतये  नमः ।।
सर्वमङ्गल माङ्गल्ये  शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।
सर्वदा सर्वकार्येषु   नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः।।
तदेव  लग्नं  सुदिनं  तदेव      ताराबलं  चन्द्रबलं  तदेव ।
विद्यावलं दैवबलं तदेव लक्ष्मीपतेर्तेऽङ्घ्रियुगं स्मरामि ।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः।।
यत्र योगेश्वरः कृष्णो  यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।।
अनन्या श्चिन्त यन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।।
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।
विश्वेशं माधवं ढुंढिं दण्डपाणिं च भैरवम् ।
वन्दे काशींगुहांगङ्गां भवानीमणिकर्णिकाम्।।
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् |
सरस्वतीं प्रणम्यादौ सर्वकामार्थ सिद्धये ||
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव  सर्वकार्येषु सर्वदा ।।

Comments

Popular posts from this blog

पुरुष सूक्तं

How to Create MultiBoot USB Flash Drive

How to Accept or Reject all Facebook friend requests in one Click