हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।
गोविन्दा गरुड़ध्वजा गुणनिधो दामोदरा माधवा॥
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्‌॥
आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्‌।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम्‌॥
बालीनिर्दलनं समुद्रतरणं लंकापुरी दाहनम्‌।
पश्चाद्रावण कुम्भकर्ण हननं एतद्धि रामायणम्‌॥

हे गोपालक हे कृपा जल निधे हे सिंधु कन्यापते|
हे कन्संतकए हे गजेंद्र करुणापारीन हे माधवा
हे रामानुज  हे जगत त्रये गुरो हे पुंदरी काकशामाम|
हे गोपीज्न नाथ पालय परम जनामी न त्वां बिना||

कस्तूरी तिलकं ललाट पटले वक्ष: स्थले कौस्तुभं।
नासाग्रे वरमौक्तिकं करतले वेणु: करे कंकणं॥
सर्वांगे हरि चन्दनं सुललितं कंठे च मुक्तावली।
गोपस्त्रीपरिवेष्टितो विजयते गोपाल चूडामणि:॥


आदौ देवकी देव गर्भजननं, गोपी गृहे वद्र्धनम्।
माया पूज निकासु ताप हरणं गौवद्र्धनोधरणम्।।
कंसच्छेदनं कौरवादिहननं, कुंतीसुपाजालनम्।
एतद् श्रीमद्भागवतम् पुराण कथितं श्रीकृष्ण लीलामृतम्।।
अच्युतं केशवं रामनारायणं कृष्ण:दामोदरं वासुदेवं हरे।
श्रीधरं माधवं गोपिकावल्लभं जानकी नायकं रामचन्द्रं भजे।।


पर्थय प्रति बोधिताम भग्वत नारायण न स्वयं
व्यसेन ग्रथिता पुराण मुनीनम मध्ये महाभारतम
अद्वेता अमृता वर्षनि भगवती अष्टादषा ध्यायिनी
अंबा त्वां अनुसंधमी भगवदिते भव्द्वेशिनि
नमसतुते व्यास विशाल बुधि फुल्लार विन्दयत्पत्रेनेत्रे
यएन त्वयआ भारत तएल पूर्णा प्रज्वलितो ज्ञानमे प्रदीप 

Comments

Popular posts from this blog

पुरुष सूक्तं

How to Accept or Reject all Facebook friend requests in one Click

भद्राः सूक्तं